Tattvaratnāvalokaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तत्त्वरत्नावलोकः

tattvaratnāvalokaḥ

om namaḥ śrīsadgurupādebhyaḥ|


anupamasukharūpī śrīnivāso'nivāso

nirupamadaśadevīrūpavidyaḥ savidyaḥ|

tribhuvanahitasaukhyaprāptikāro'vikāro

jayati kamalapāṇiryāvadāśāvikāsāḥ||1||



śrīmantranītigatacārucaturthaseka-

rūpaṃ vidanti nahi ye sphuṭaśabdaśūnyam|

nānopadeśagaṇasaṃkulasaptabhedai-

steṣāṃ sphuṭāvagataye kriyate prayatnaḥ||2||



saṃbhrāntabodhā nikhilā hi tīrthyā-

stattvasya sādhyasya ca rūpavittau|

tebhyaḥ prakṛṣṭaḥ kila tattvavettā

vedāntavādīti [jana] pravādaḥ||3||



ānandarūpaṃ svavidaprakampyaṃ

vedāntinaḥ sādhyamuṣanti sāntam|

saśrāvakākhaḍgajināśca sādhya-

micchanti rūpādyupadhervirāmam||4||



ākāraśūnyaṃ gaganendurūpaṃ

pratyātmavedyaṃ karuṇārasaṃ ca|

sallakṣaṇairbhūṣitamarthakāri

dānādiniṣyandamapetasaukhyam||5||



sānandasallakṣaṇamaṇḍitāṅgaṃ

saṃbhujyamānaṃ daśabhūmisaṃsthaiḥ|

sattvārthakāri pravadanti sādhyaṃ

dānadiṣaṭpāramitānayasthā||6||



saṃpūrya dānādiguṇānaśeṣān

saṃbuddhya kṛtyaṃ sakalaṃ ca kṛtvā|

yabhdūtakoṭeḥ karaṇaṃ ca sākṣāt

sādhyaṃ tadapyasti nirodharūpam||7||



svābhāṅgaṇā(nā)śleṣi tadarthakāri

duḥkhaiḥ sukhaiścaiva vimuktirūpam|

aśītyanuvyañjanabhūṣitāṅga-

mapetakalpaṃ pravadanti sādhyam||8||



svadevatākāraviśeṣaśūnyaṃ

prāgeva saṃbhāvya sukhaṃ sphuṭaṃ sat|

mahāsukhākhyaṃ jagadarthakāri

cintāmaṇiprakhyamuvāca kaścit||9||



kṛtvā sākṣāt svādhipaṃ sātarūpaṃ

paścāt tyaktvā sātamātraṃ phalaṃ syāt|

śuddhaṃ sākṣācchakyate naiva kartuṃ

tenākāro bhāvitaḥ svādhipasya||10||



gagaṇasamaśarīraṃ lakṣaṇairbhūṣitāṅgaṃ

nirupamasukhapūrṇaṃ svābhayā saṃgataṃ ca|

sphuradamitamunīndraḥ sarvasattvārthakāri

pravadati punaranyaḥ sādhyamucchedaśūnyam||11||



kṛtvā sākṣāt svādhipaṃ sātarūpaṃ

bhāvopekṣājñānamātraṃ phalaṃ syāt|

āsaṃsārasthāyi sattvārthakāri

cintāratnaprakhyamekāntaśāntam||12||



kṛtvā sākṣānmaṇḍalaṃ sātarūpaṃ

paścāttasya svecchayā nirvṛtiṃ ca|

sattvārthasyāpyastyabhāvo na vāsmin

prādurbhāvo nirvṛtādasti yasmāt||13||



kṛtvā sphuṭaṃ rūpamabhīṣṭameṣāṃ

paścānnirodhaṃ phalamāha kaścit|

abhinnarūpaśca yato nirodho

na pakṣabhede'pi tato'sti bhedaḥ||14||



prajñājñānāduttaraṃ bodhicittā-

svādasturyaṃ seṣa(ka)māhāvaraṃ tat|

yasmāt sarvo bhāvanāsu prayāso

vyarthaḥ prāptastatphalasya prasiddheḥ||15||



prajñājñānāduttaraṃ prāptarāmā-

svādasturyaṃ sekamāhādhamaṃ tat|

yasmāt sarvo bhāvanādau prayatno

buddhoddiṣṭo niṣphalaḥ saṃprasaktaḥ||16||



dambholibījaśrutidhautaśuddha-

pāthojña(ja)bhūtāṅkurabhūtapuṣṭi|

turīyaśasyaṃ paripākameta(ti)

sphuṭaṃ caturthaṃ viduṣo'pi gūḍham||17||



pañcapradīpāmṛtabinducandra-

bhrūmadhyabindudbhavamaṇḍalāni|

vāyoḥ svarūpaṃ galaśuṇḍikādya-

matattvarūpaṃ svayamūhanīyam||18||



svapnendrajālapratibimbamāyā-

marīcigandharvapurāmbucandraiḥ|

anyaiśca sarvairupamābhidheyai-

rnaivā'sti sādhyaṃ kathitādihānyat||19||



gambhīraśūnyapratibhāsamātra-

śāntātisūkṣmānabhilāpyaśabdaiḥ|

nirlepanī[rū]panirañjanādyai-

rbhrāntirna kāryā'parasādhyasattve||20||



||tattvaratnāvalokaḥ samāptaḥ||



kṛtiriyaṃ paṇḍitavāgīśvarakīrtipādānām||